सुबन्तावली ?पिपतिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापिपतिष्यमाणः पिपतिष्यमाणौ पिपतिष्यमाणाः
सम्बोधनम्पिपतिष्यमाण पिपतिष्यमाणौ पिपतिष्यमाणाः
द्वितीयापिपतिष्यमाणम् पिपतिष्यमाणौ पिपतिष्यमाणान्
तृतीयापिपतिष्यमाणेन पिपतिष्यमाणाभ्याम् पिपतिष्यमाणैः पिपतिष्यमाणेभिः
चतुर्थीपिपतिष्यमाणाय पिपतिष्यमाणाभ्याम् पिपतिष्यमाणेभ्यः
पञ्चमीपिपतिष्यमाणात् पिपतिष्यमाणाभ्याम् पिपतिष्यमाणेभ्यः
षष्ठीपिपतिष्यमाणस्य पिपतिष्यमाणयोः पिपतिष्यमाणानाम्
सप्तमीपिपतिष्यमाणे पिपतिष्यमाणयोः पिपतिष्यमाणेषु

समास पिपतिष्यमाण

अव्यय ॰पिपतिष्यमाणम् ॰पिपतिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria