सुबन्तावली ?पिपतिषितव्य

Roma

पुमान्एकद्विबहु
प्रथमापिपतिषितव्यः पिपतिषितव्यौ पिपतिषितव्याः
सम्बोधनम्पिपतिषितव्य पिपतिषितव्यौ पिपतिषितव्याः
द्वितीयापिपतिषितव्यम् पिपतिषितव्यौ पिपतिषितव्यान्
तृतीयापिपतिषितव्येन पिपतिषितव्याभ्याम् पिपतिषितव्यैः पिपतिषितव्येभिः
चतुर्थीपिपतिषितव्याय पिपतिषितव्याभ्याम् पिपतिषितव्येभ्यः
पञ्चमीपिपतिषितव्यात् पिपतिषितव्याभ्याम् पिपतिषितव्येभ्यः
षष्ठीपिपतिषितव्यस्य पिपतिषितव्ययोः पिपतिषितव्यानाम्
सप्तमीपिपतिषितव्ये पिपतिषितव्ययोः पिपतिषितव्येषु

समास पिपतिषितव्य

अव्यय ॰पिपतिषितव्यम् ॰पिपतिषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria