Declension table of ?pipatiṣitavya

Deva

MasculineSingularDualPlural
Nominativepipatiṣitavyaḥ pipatiṣitavyau pipatiṣitavyāḥ
Vocativepipatiṣitavya pipatiṣitavyau pipatiṣitavyāḥ
Accusativepipatiṣitavyam pipatiṣitavyau pipatiṣitavyān
Instrumentalpipatiṣitavyena pipatiṣitavyābhyām pipatiṣitavyaiḥ pipatiṣitavyebhiḥ
Dativepipatiṣitavyāya pipatiṣitavyābhyām pipatiṣitavyebhyaḥ
Ablativepipatiṣitavyāt pipatiṣitavyābhyām pipatiṣitavyebhyaḥ
Genitivepipatiṣitavyasya pipatiṣitavyayoḥ pipatiṣitavyānām
Locativepipatiṣitavye pipatiṣitavyayoḥ pipatiṣitavyeṣu

Compound pipatiṣitavya -

Adverb -pipatiṣitavyam -pipatiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria