Declension table of ?pipatiṣitavatī

Deva

FeminineSingularDualPlural
Nominativepipatiṣitavatī pipatiṣitavatyau pipatiṣitavatyaḥ
Vocativepipatiṣitavati pipatiṣitavatyau pipatiṣitavatyaḥ
Accusativepipatiṣitavatīm pipatiṣitavatyau pipatiṣitavatīḥ
Instrumentalpipatiṣitavatyā pipatiṣitavatībhyām pipatiṣitavatībhiḥ
Dativepipatiṣitavatyai pipatiṣitavatībhyām pipatiṣitavatībhyaḥ
Ablativepipatiṣitavatyāḥ pipatiṣitavatībhyām pipatiṣitavatībhyaḥ
Genitivepipatiṣitavatyāḥ pipatiṣitavatyoḥ pipatiṣitavatīnām
Locativepipatiṣitavatyām pipatiṣitavatyoḥ pipatiṣitavatīṣu

Compound pipatiṣitavati - pipatiṣitavatī -

Adverb -pipatiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria