Declension table of ?pipatiṣitavat

Deva

MasculineSingularDualPlural
Nominativepipatiṣitavān pipatiṣitavantau pipatiṣitavantaḥ
Vocativepipatiṣitavan pipatiṣitavantau pipatiṣitavantaḥ
Accusativepipatiṣitavantam pipatiṣitavantau pipatiṣitavataḥ
Instrumentalpipatiṣitavatā pipatiṣitavadbhyām pipatiṣitavadbhiḥ
Dativepipatiṣitavate pipatiṣitavadbhyām pipatiṣitavadbhyaḥ
Ablativepipatiṣitavataḥ pipatiṣitavadbhyām pipatiṣitavadbhyaḥ
Genitivepipatiṣitavataḥ pipatiṣitavatoḥ pipatiṣitavatām
Locativepipatiṣitavati pipatiṣitavatoḥ pipatiṣitavatsu

Compound pipatiṣitavat -

Adverb -pipatiṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria