Declension table of ?pipatiṣat

Deva

NeuterSingularDualPlural
Nominativepipatiṣat pipatiṣantī pipatiṣatī pipatiṣanti
Vocativepipatiṣat pipatiṣantī pipatiṣatī pipatiṣanti
Accusativepipatiṣat pipatiṣantī pipatiṣatī pipatiṣanti
Instrumentalpipatiṣatā pipatiṣadbhyām pipatiṣadbhiḥ
Dativepipatiṣate pipatiṣadbhyām pipatiṣadbhyaḥ
Ablativepipatiṣataḥ pipatiṣadbhyām pipatiṣadbhyaḥ
Genitivepipatiṣataḥ pipatiṣatoḥ pipatiṣatām
Locativepipatiṣati pipatiṣatoḥ pipatiṣatsu

Adverb -pipatiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria