Declension table of ?pipatiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativepipatiṣaṇīyaḥ pipatiṣaṇīyau pipatiṣaṇīyāḥ
Vocativepipatiṣaṇīya pipatiṣaṇīyau pipatiṣaṇīyāḥ
Accusativepipatiṣaṇīyam pipatiṣaṇīyau pipatiṣaṇīyān
Instrumentalpipatiṣaṇīyena pipatiṣaṇīyābhyām pipatiṣaṇīyaiḥ pipatiṣaṇīyebhiḥ
Dativepipatiṣaṇīyāya pipatiṣaṇīyābhyām pipatiṣaṇīyebhyaḥ
Ablativepipatiṣaṇīyāt pipatiṣaṇīyābhyām pipatiṣaṇīyebhyaḥ
Genitivepipatiṣaṇīyasya pipatiṣaṇīyayoḥ pipatiṣaṇīyānām
Locativepipatiṣaṇīye pipatiṣaṇīyayoḥ pipatiṣaṇīyeṣu

Compound pipatiṣaṇīya -

Adverb -pipatiṣaṇīyam -pipatiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria