Declension table of ?pipakṣyat

Deva

NeuterSingularDualPlural
Nominativepipakṣyat pipakṣyantī pipakṣyatī pipakṣyanti
Vocativepipakṣyat pipakṣyantī pipakṣyatī pipakṣyanti
Accusativepipakṣyat pipakṣyantī pipakṣyatī pipakṣyanti
Instrumentalpipakṣyatā pipakṣyadbhyām pipakṣyadbhiḥ
Dativepipakṣyate pipakṣyadbhyām pipakṣyadbhyaḥ
Ablativepipakṣyataḥ pipakṣyadbhyām pipakṣyadbhyaḥ
Genitivepipakṣyataḥ pipakṣyatoḥ pipakṣyatām
Locativepipakṣyati pipakṣyatoḥ pipakṣyatsu

Adverb -pipakṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria