Declension table of ?pipakṣyat

Deva

MasculineSingularDualPlural
Nominativepipakṣyan pipakṣyantau pipakṣyantaḥ
Vocativepipakṣyan pipakṣyantau pipakṣyantaḥ
Accusativepipakṣyantam pipakṣyantau pipakṣyataḥ
Instrumentalpipakṣyatā pipakṣyadbhyām pipakṣyadbhiḥ
Dativepipakṣyate pipakṣyadbhyām pipakṣyadbhyaḥ
Ablativepipakṣyataḥ pipakṣyadbhyām pipakṣyadbhyaḥ
Genitivepipakṣyataḥ pipakṣyatoḥ pipakṣyatām
Locativepipakṣyati pipakṣyatoḥ pipakṣyatsu

Compound pipakṣyat -

Adverb -pipakṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria