Declension table of ?pipakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepipakṣyamāṇā pipakṣyamāṇe pipakṣyamāṇāḥ
Vocativepipakṣyamāṇe pipakṣyamāṇe pipakṣyamāṇāḥ
Accusativepipakṣyamāṇām pipakṣyamāṇe pipakṣyamāṇāḥ
Instrumentalpipakṣyamāṇayā pipakṣyamāṇābhyām pipakṣyamāṇābhiḥ
Dativepipakṣyamāṇāyai pipakṣyamāṇābhyām pipakṣyamāṇābhyaḥ
Ablativepipakṣyamāṇāyāḥ pipakṣyamāṇābhyām pipakṣyamāṇābhyaḥ
Genitivepipakṣyamāṇāyāḥ pipakṣyamāṇayoḥ pipakṣyamāṇānām
Locativepipakṣyamāṇāyām pipakṣyamāṇayoḥ pipakṣyamāṇāsu

Adverb -pipakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria