Declension table of ?pipāsitavya

Deva

MasculineSingularDualPlural
Nominativepipāsitavyaḥ pipāsitavyau pipāsitavyāḥ
Vocativepipāsitavya pipāsitavyau pipāsitavyāḥ
Accusativepipāsitavyam pipāsitavyau pipāsitavyān
Instrumentalpipāsitavyena pipāsitavyābhyām pipāsitavyaiḥ pipāsitavyebhiḥ
Dativepipāsitavyāya pipāsitavyābhyām pipāsitavyebhyaḥ
Ablativepipāsitavyāt pipāsitavyābhyām pipāsitavyebhyaḥ
Genitivepipāsitavyasya pipāsitavyayoḥ pipāsitavyānām
Locativepipāsitavye pipāsitavyayoḥ pipāsitavyeṣu

Compound pipāsitavya -

Adverb -pipāsitavyam -pipāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria