Declension table of pipāsita

Deva

NeuterSingularDualPlural
Nominativepipāsitam pipāsite pipāsitāni
Vocativepipāsita pipāsite pipāsitāni
Accusativepipāsitam pipāsite pipāsitāni
Instrumentalpipāsitena pipāsitābhyām pipāsitaiḥ
Dativepipāsitāya pipāsitābhyām pipāsitebhyaḥ
Ablativepipāsitāt pipāsitābhyām pipāsitebhyaḥ
Genitivepipāsitasya pipāsitayoḥ pipāsitānām
Locativepipāsite pipāsitayoḥ pipāsiteṣu

Compound pipāsita -

Adverb -pipāsitam -pipāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria