Declension table of ?pipāṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativepipāṭhayiṣyan pipāṭhayiṣyantau pipāṭhayiṣyantaḥ
Vocativepipāṭhayiṣyan pipāṭhayiṣyantau pipāṭhayiṣyantaḥ
Accusativepipāṭhayiṣyantam pipāṭhayiṣyantau pipāṭhayiṣyataḥ
Instrumentalpipāṭhayiṣyatā pipāṭhayiṣyadbhyām pipāṭhayiṣyadbhiḥ
Dativepipāṭhayiṣyate pipāṭhayiṣyadbhyām pipāṭhayiṣyadbhyaḥ
Ablativepipāṭhayiṣyataḥ pipāṭhayiṣyadbhyām pipāṭhayiṣyadbhyaḥ
Genitivepipāṭhayiṣyataḥ pipāṭhayiṣyatoḥ pipāṭhayiṣyatām
Locativepipāṭhayiṣyati pipāṭhayiṣyatoḥ pipāṭhayiṣyatsu

Compound pipāṭhayiṣyat -

Adverb -pipāṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria