Declension table of ?pipāṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepipāṭhayiṣyantī pipāṭhayiṣyantyau pipāṭhayiṣyantyaḥ
Vocativepipāṭhayiṣyanti pipāṭhayiṣyantyau pipāṭhayiṣyantyaḥ
Accusativepipāṭhayiṣyantīm pipāṭhayiṣyantyau pipāṭhayiṣyantīḥ
Instrumentalpipāṭhayiṣyantyā pipāṭhayiṣyantībhyām pipāṭhayiṣyantībhiḥ
Dativepipāṭhayiṣyantyai pipāṭhayiṣyantībhyām pipāṭhayiṣyantībhyaḥ
Ablativepipāṭhayiṣyantyāḥ pipāṭhayiṣyantībhyām pipāṭhayiṣyantībhyaḥ
Genitivepipāṭhayiṣyantyāḥ pipāṭhayiṣyantyoḥ pipāṭhayiṣyantīnām
Locativepipāṭhayiṣyantyām pipāṭhayiṣyantyoḥ pipāṭhayiṣyantīṣu

Compound pipāṭhayiṣyanti - pipāṭhayiṣyantī -

Adverb -pipāṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria