सुबन्तावली ?पिपाठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापिपाठयिष्यन्ती पिपाठयिष्यन्त्यौ पिपाठयिष्यन्त्यः
सम्बोधनम्पिपाठयिष्यन्ति पिपाठयिष्यन्त्यौ पिपाठयिष्यन्त्यः
द्वितीयापिपाठयिष्यन्तीम् पिपाठयिष्यन्त्यौ पिपाठयिष्यन्तीः
तृतीयापिपाठयिष्यन्त्या पिपाठयिष्यन्तीभ्याम् पिपाठयिष्यन्तीभिः
चतुर्थीपिपाठयिष्यन्त्यै पिपाठयिष्यन्तीभ्याम् पिपाठयिष्यन्तीभ्यः
पञ्चमीपिपाठयिष्यन्त्याः पिपाठयिष्यन्तीभ्याम् पिपाठयिष्यन्तीभ्यः
षष्ठीपिपाठयिष्यन्त्याः पिपाठयिष्यन्त्योः पिपाठयिष्यन्तीनाम्
सप्तमीपिपाठयिष्यन्त्याम् पिपाठयिष्यन्त्योः पिपाठयिष्यन्तीषु

समास पिपाठयिष्यन्ति पिपाठयिष्यन्ती

अव्यय ॰पिपाठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria