सुबन्तावली ?पिपाठयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापिपाठयिष्यमाणः पिपाठयिष्यमाणौ पिपाठयिष्यमाणाः
सम्बोधनम्पिपाठयिष्यमाण पिपाठयिष्यमाणौ पिपाठयिष्यमाणाः
द्वितीयापिपाठयिष्यमाणम् पिपाठयिष्यमाणौ पिपाठयिष्यमाणान्
तृतीयापिपाठयिष्यमाणेन पिपाठयिष्यमाणाभ्याम् पिपाठयिष्यमाणैः पिपाठयिष्यमाणेभिः
चतुर्थीपिपाठयिष्यमाणाय पिपाठयिष्यमाणाभ्याम् पिपाठयिष्यमाणेभ्यः
पञ्चमीपिपाठयिष्यमाणात् पिपाठयिष्यमाणाभ्याम् पिपाठयिष्यमाणेभ्यः
षष्ठीपिपाठयिष्यमाणस्य पिपाठयिष्यमाणयोः पिपाठयिष्यमाणानाम्
सप्तमीपिपाठयिष्यमाणे पिपाठयिष्यमाणयोः पिपाठयिष्यमाणेषु

समास पिपाठयिष्यमाण

अव्यय ॰पिपाठयिष्यमाणम् ॰पिपाठयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria