सुबन्तावली ?पिपाठयिषणीय

Roma

पुमान्एकद्विबहु
प्रथमापिपाठयिषणीयः पिपाठयिषणीयौ पिपाठयिषणीयाः
सम्बोधनम्पिपाठयिषणीय पिपाठयिषणीयौ पिपाठयिषणीयाः
द्वितीयापिपाठयिषणीयम् पिपाठयिषणीयौ पिपाठयिषणीयान्
तृतीयापिपाठयिषणीयेन पिपाठयिषणीयाभ्याम् पिपाठयिषणीयैः पिपाठयिषणीयेभिः
चतुर्थीपिपाठयिषणीयाय पिपाठयिषणीयाभ्याम् पिपाठयिषणीयेभ्यः
पञ्चमीपिपाठयिषणीयात् पिपाठयिषणीयाभ्याम् पिपाठयिषणीयेभ्यः
षष्ठीपिपाठयिषणीयस्य पिपाठयिषणीययोः पिपाठयिषणीयानाम्
सप्तमीपिपाठयिषणीये पिपाठयिषणीययोः पिपाठयिषणीयेषु

समास पिपाठयिषणीय

अव्यय ॰पिपाठयिषणीयम् ॰पिपाठयिषणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria