Declension table of ?pipaṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativepipaṭhiṣyan pipaṭhiṣyantau pipaṭhiṣyantaḥ
Vocativepipaṭhiṣyan pipaṭhiṣyantau pipaṭhiṣyantaḥ
Accusativepipaṭhiṣyantam pipaṭhiṣyantau pipaṭhiṣyataḥ
Instrumentalpipaṭhiṣyatā pipaṭhiṣyadbhyām pipaṭhiṣyadbhiḥ
Dativepipaṭhiṣyate pipaṭhiṣyadbhyām pipaṭhiṣyadbhyaḥ
Ablativepipaṭhiṣyataḥ pipaṭhiṣyadbhyām pipaṭhiṣyadbhyaḥ
Genitivepipaṭhiṣyataḥ pipaṭhiṣyatoḥ pipaṭhiṣyatām
Locativepipaṭhiṣyati pipaṭhiṣyatoḥ pipaṭhiṣyatsu

Compound pipaṭhiṣyat -

Adverb -pipaṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria