सुबन्तावली ?पिपठिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापिपठिष्यन्ती पिपठिष्यन्त्यौ पिपठिष्यन्त्यः
सम्बोधनम्पिपठिष्यन्ति पिपठिष्यन्त्यौ पिपठिष्यन्त्यः
द्वितीयापिपठिष्यन्तीम् पिपठिष्यन्त्यौ पिपठिष्यन्तीः
तृतीयापिपठिष्यन्त्या पिपठिष्यन्तीभ्याम् पिपठिष्यन्तीभिः
चतुर्थीपिपठिष्यन्त्यै पिपठिष्यन्तीभ्याम् पिपठिष्यन्तीभ्यः
पञ्चमीपिपठिष्यन्त्याः पिपठिष्यन्तीभ्याम् पिपठिष्यन्तीभ्यः
षष्ठीपिपठिष्यन्त्याः पिपठिष्यन्त्योः पिपठिष्यन्तीनाम्
सप्तमीपिपठिष्यन्त्याम् पिपठिष्यन्त्योः पिपठिष्यन्तीषु

समास पिपठिष्यन्ति पिपठिष्यन्ती

अव्यय ॰पिपठिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria