Declension table of ?pipaṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepipaṭhiṣyamāṇam pipaṭhiṣyamāṇe pipaṭhiṣyamāṇāni
Vocativepipaṭhiṣyamāṇa pipaṭhiṣyamāṇe pipaṭhiṣyamāṇāni
Accusativepipaṭhiṣyamāṇam pipaṭhiṣyamāṇe pipaṭhiṣyamāṇāni
Instrumentalpipaṭhiṣyamāṇena pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇaiḥ
Dativepipaṭhiṣyamāṇāya pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇebhyaḥ
Ablativepipaṭhiṣyamāṇāt pipaṭhiṣyamāṇābhyām pipaṭhiṣyamāṇebhyaḥ
Genitivepipaṭhiṣyamāṇasya pipaṭhiṣyamāṇayoḥ pipaṭhiṣyamāṇānām
Locativepipaṭhiṣyamāṇe pipaṭhiṣyamāṇayoḥ pipaṭhiṣyamāṇeṣu

Compound pipaṭhiṣyamāṇa -

Adverb -pipaṭhiṣyamāṇam -pipaṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria