Declension table of ?pipaṭhiṣya

Deva

MasculineSingularDualPlural
Nominativepipaṭhiṣyaḥ pipaṭhiṣyau pipaṭhiṣyāḥ
Vocativepipaṭhiṣya pipaṭhiṣyau pipaṭhiṣyāḥ
Accusativepipaṭhiṣyam pipaṭhiṣyau pipaṭhiṣyān
Instrumentalpipaṭhiṣyeṇa pipaṭhiṣyābhyām pipaṭhiṣyaiḥ pipaṭhiṣyebhiḥ
Dativepipaṭhiṣyāya pipaṭhiṣyābhyām pipaṭhiṣyebhyaḥ
Ablativepipaṭhiṣyāt pipaṭhiṣyābhyām pipaṭhiṣyebhyaḥ
Genitivepipaṭhiṣyasya pipaṭhiṣyayoḥ pipaṭhiṣyāṇām
Locativepipaṭhiṣye pipaṭhiṣyayoḥ pipaṭhiṣyeṣu

Compound pipaṭhiṣya -

Adverb -pipaṭhiṣyam -pipaṭhiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria