Declension table of ?pipaṭhiṣitavya

Deva

MasculineSingularDualPlural
Nominativepipaṭhiṣitavyaḥ pipaṭhiṣitavyau pipaṭhiṣitavyāḥ
Vocativepipaṭhiṣitavya pipaṭhiṣitavyau pipaṭhiṣitavyāḥ
Accusativepipaṭhiṣitavyam pipaṭhiṣitavyau pipaṭhiṣitavyān
Instrumentalpipaṭhiṣitavyena pipaṭhiṣitavyābhyām pipaṭhiṣitavyaiḥ pipaṭhiṣitavyebhiḥ
Dativepipaṭhiṣitavyāya pipaṭhiṣitavyābhyām pipaṭhiṣitavyebhyaḥ
Ablativepipaṭhiṣitavyāt pipaṭhiṣitavyābhyām pipaṭhiṣitavyebhyaḥ
Genitivepipaṭhiṣitavyasya pipaṭhiṣitavyayoḥ pipaṭhiṣitavyānām
Locativepipaṭhiṣitavye pipaṭhiṣitavyayoḥ pipaṭhiṣitavyeṣu

Compound pipaṭhiṣitavya -

Adverb -pipaṭhiṣitavyam -pipaṭhiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria