Declension table of ?pipaṭhiṣitavat

Deva

NeuterSingularDualPlural
Nominativepipaṭhiṣitavat pipaṭhiṣitavantī pipaṭhiṣitavatī pipaṭhiṣitavanti
Vocativepipaṭhiṣitavat pipaṭhiṣitavantī pipaṭhiṣitavatī pipaṭhiṣitavanti
Accusativepipaṭhiṣitavat pipaṭhiṣitavantī pipaṭhiṣitavatī pipaṭhiṣitavanti
Instrumentalpipaṭhiṣitavatā pipaṭhiṣitavadbhyām pipaṭhiṣitavadbhiḥ
Dativepipaṭhiṣitavate pipaṭhiṣitavadbhyām pipaṭhiṣitavadbhyaḥ
Ablativepipaṭhiṣitavataḥ pipaṭhiṣitavadbhyām pipaṭhiṣitavadbhyaḥ
Genitivepipaṭhiṣitavataḥ pipaṭhiṣitavatoḥ pipaṭhiṣitavatām
Locativepipaṭhiṣitavati pipaṭhiṣitavatoḥ pipaṭhiṣitavatsu

Adverb -pipaṭhiṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria