Declension table of ?pipaṭhiṣitā

Deva

FeminineSingularDualPlural
Nominativepipaṭhiṣitā pipaṭhiṣite pipaṭhiṣitāḥ
Vocativepipaṭhiṣite pipaṭhiṣite pipaṭhiṣitāḥ
Accusativepipaṭhiṣitām pipaṭhiṣite pipaṭhiṣitāḥ
Instrumentalpipaṭhiṣitayā pipaṭhiṣitābhyām pipaṭhiṣitābhiḥ
Dativepipaṭhiṣitāyai pipaṭhiṣitābhyām pipaṭhiṣitābhyaḥ
Ablativepipaṭhiṣitāyāḥ pipaṭhiṣitābhyām pipaṭhiṣitābhyaḥ
Genitivepipaṭhiṣitāyāḥ pipaṭhiṣitayoḥ pipaṭhiṣitānām
Locativepipaṭhiṣitāyām pipaṭhiṣitayoḥ pipaṭhiṣitāsu

Adverb -pipaṭhiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria