Declension table of ?pipaṭhiṣantī

Deva

FeminineSingularDualPlural
Nominativepipaṭhiṣantī pipaṭhiṣantyau pipaṭhiṣantyaḥ
Vocativepipaṭhiṣanti pipaṭhiṣantyau pipaṭhiṣantyaḥ
Accusativepipaṭhiṣantīm pipaṭhiṣantyau pipaṭhiṣantīḥ
Instrumentalpipaṭhiṣantyā pipaṭhiṣantībhyām pipaṭhiṣantībhiḥ
Dativepipaṭhiṣantyai pipaṭhiṣantībhyām pipaṭhiṣantībhyaḥ
Ablativepipaṭhiṣantyāḥ pipaṭhiṣantībhyām pipaṭhiṣantībhyaḥ
Genitivepipaṭhiṣantyāḥ pipaṭhiṣantyoḥ pipaṭhiṣantīnām
Locativepipaṭhiṣantyām pipaṭhiṣantyoḥ pipaṭhiṣantīṣu

Compound pipaṭhiṣanti - pipaṭhiṣantī -

Adverb -pipaṭhiṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria