Declension table of ?pipṛcāna

Deva

NeuterSingularDualPlural
Nominativepipṛcānam pipṛcāne pipṛcānāni
Vocativepipṛcāna pipṛcāne pipṛcānāni
Accusativepipṛcānam pipṛcāne pipṛcānāni
Instrumentalpipṛcānena pipṛcānābhyām pipṛcānaiḥ
Dativepipṛcānāya pipṛcānābhyām pipṛcānebhyaḥ
Ablativepipṛcānāt pipṛcānābhyām pipṛcānebhyaḥ
Genitivepipṛcānasya pipṛcānayoḥ pipṛcānānām
Locativepipṛcāne pipṛcānayoḥ pipṛcāneṣu

Compound pipṛcāna -

Adverb -pipṛcānam -pipṛcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria