सुबन्तावली ?पिलिन्दवत्स

Roma

पुमान्एकद्विबहु
प्रथमापिलिन्दवत्सः पिलिन्दवत्सौ पिलिन्दवत्साः
सम्बोधनम्पिलिन्दवत्स पिलिन्दवत्सौ पिलिन्दवत्साः
द्वितीयापिलिन्दवत्सम् पिलिन्दवत्सौ पिलिन्दवत्सान्
तृतीयापिलिन्दवत्सेन पिलिन्दवत्साभ्याम् पिलिन्दवत्सैः पिलिन्दवत्सेभिः
चतुर्थीपिलिन्दवत्साय पिलिन्दवत्साभ्याम् पिलिन्दवत्सेभ्यः
पञ्चमीपिलिन्दवत्सात् पिलिन्दवत्साभ्याम् पिलिन्दवत्सेभ्यः
षष्ठीपिलिन्दवत्सस्य पिलिन्दवत्सयोः पिलिन्दवत्सानाम्
सप्तमीपिलिन्दवत्से पिलिन्दवत्सयोः पिलिन्दवत्सेषु

समास पिलिन्दवत्स

अव्यय ॰पिलिन्दवत्सम् ॰पिलिन्दवत्सात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria