Declension table of ?pīyūṣavarṣitavat

Deva

NeuterSingularDualPlural
Nominativepīyūṣavarṣitavat pīyūṣavarṣitavantī pīyūṣavarṣitavatī pīyūṣavarṣitavanti
Vocativepīyūṣavarṣitavat pīyūṣavarṣitavantī pīyūṣavarṣitavatī pīyūṣavarṣitavanti
Accusativepīyūṣavarṣitavat pīyūṣavarṣitavantī pīyūṣavarṣitavatī pīyūṣavarṣitavanti
Instrumentalpīyūṣavarṣitavatā pīyūṣavarṣitavadbhyām pīyūṣavarṣitavadbhiḥ
Dativepīyūṣavarṣitavate pīyūṣavarṣitavadbhyām pīyūṣavarṣitavadbhyaḥ
Ablativepīyūṣavarṣitavataḥ pīyūṣavarṣitavadbhyām pīyūṣavarṣitavadbhyaḥ
Genitivepīyūṣavarṣitavataḥ pīyūṣavarṣitavatoḥ pīyūṣavarṣitavatām
Locativepīyūṣavarṣitavati pīyūṣavarṣitavatoḥ pīyūṣavarṣitavatsu

Adverb -pīyūṣavarṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria