Declension table of ?pīyūṣavarṣitā

Deva

FeminineSingularDualPlural
Nominativepīyūṣavarṣitā pīyūṣavarṣite pīyūṣavarṣitāḥ
Vocativepīyūṣavarṣite pīyūṣavarṣite pīyūṣavarṣitāḥ
Accusativepīyūṣavarṣitām pīyūṣavarṣite pīyūṣavarṣitāḥ
Instrumentalpīyūṣavarṣitayā pīyūṣavarṣitābhyām pīyūṣavarṣitābhiḥ
Dativepīyūṣavarṣitāyai pīyūṣavarṣitābhyām pīyūṣavarṣitābhyaḥ
Ablativepīyūṣavarṣitāyāḥ pīyūṣavarṣitābhyām pīyūṣavarṣitābhyaḥ
Genitivepīyūṣavarṣitāyāḥ pīyūṣavarṣitayoḥ pīyūṣavarṣitānām
Locativepīyūṣavarṣitāyām pīyūṣavarṣitayoḥ pīyūṣavarṣitāsu

Adverb -pīyūṣavarṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria