Declension table of ?pīyūṣavarṣita

Deva

MasculineSingularDualPlural
Nominativepīyūṣavarṣitaḥ pīyūṣavarṣitau pīyūṣavarṣitāḥ
Vocativepīyūṣavarṣita pīyūṣavarṣitau pīyūṣavarṣitāḥ
Accusativepīyūṣavarṣitam pīyūṣavarṣitau pīyūṣavarṣitān
Instrumentalpīyūṣavarṣitena pīyūṣavarṣitābhyām pīyūṣavarṣitaiḥ pīyūṣavarṣitebhiḥ
Dativepīyūṣavarṣitāya pīyūṣavarṣitābhyām pīyūṣavarṣitebhyaḥ
Ablativepīyūṣavarṣitāt pīyūṣavarṣitābhyām pīyūṣavarṣitebhyaḥ
Genitivepīyūṣavarṣitasya pīyūṣavarṣitayoḥ pīyūṣavarṣitānām
Locativepīyūṣavarṣite pīyūṣavarṣitayoḥ pīyūṣavarṣiteṣu

Compound pīyūṣavarṣita -

Adverb -pīyūṣavarṣitam -pīyūṣavarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria