Declension table of ?pīyūṣavarṣāyitavya

Deva

NeuterSingularDualPlural
Nominativepīyūṣavarṣāyitavyam pīyūṣavarṣāyitavye pīyūṣavarṣāyitavyāni
Vocativepīyūṣavarṣāyitavya pīyūṣavarṣāyitavye pīyūṣavarṣāyitavyāni
Accusativepīyūṣavarṣāyitavyam pīyūṣavarṣāyitavye pīyūṣavarṣāyitavyāni
Instrumentalpīyūṣavarṣāyitavyena pīyūṣavarṣāyitavyābhyām pīyūṣavarṣāyitavyaiḥ
Dativepīyūṣavarṣāyitavyāya pīyūṣavarṣāyitavyābhyām pīyūṣavarṣāyitavyebhyaḥ
Ablativepīyūṣavarṣāyitavyāt pīyūṣavarṣāyitavyābhyām pīyūṣavarṣāyitavyebhyaḥ
Genitivepīyūṣavarṣāyitavyasya pīyūṣavarṣāyitavyayoḥ pīyūṣavarṣāyitavyānām
Locativepīyūṣavarṣāyitavye pīyūṣavarṣāyitavyayoḥ pīyūṣavarṣāyitavyeṣu

Compound pīyūṣavarṣāyitavya -

Adverb -pīyūṣavarṣāyitavyam -pīyūṣavarṣāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria