Declension table of ?pīyūṣavarṣāyiṣyat

Deva

MasculineSingularDualPlural
Nominativepīyūṣavarṣāyiṣyan pīyūṣavarṣāyiṣyantau pīyūṣavarṣāyiṣyantaḥ
Vocativepīyūṣavarṣāyiṣyan pīyūṣavarṣāyiṣyantau pīyūṣavarṣāyiṣyantaḥ
Accusativepīyūṣavarṣāyiṣyantam pīyūṣavarṣāyiṣyantau pīyūṣavarṣāyiṣyataḥ
Instrumentalpīyūṣavarṣāyiṣyatā pīyūṣavarṣāyiṣyadbhyām pīyūṣavarṣāyiṣyadbhiḥ
Dativepīyūṣavarṣāyiṣyate pīyūṣavarṣāyiṣyadbhyām pīyūṣavarṣāyiṣyadbhyaḥ
Ablativepīyūṣavarṣāyiṣyataḥ pīyūṣavarṣāyiṣyadbhyām pīyūṣavarṣāyiṣyadbhyaḥ
Genitivepīyūṣavarṣāyiṣyataḥ pīyūṣavarṣāyiṣyatoḥ pīyūṣavarṣāyiṣyatām
Locativepīyūṣavarṣāyiṣyati pīyūṣavarṣāyiṣyatoḥ pīyūṣavarṣāyiṣyatsu

Compound pīyūṣavarṣāyiṣyat -

Adverb -pīyūṣavarṣāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria