Declension table of ?pīyūṣavarṣāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepīyūṣavarṣāyiṣyamāṇā pīyūṣavarṣāyiṣyamāṇe pīyūṣavarṣāyiṣyamāṇāḥ
Vocativepīyūṣavarṣāyiṣyamāṇe pīyūṣavarṣāyiṣyamāṇe pīyūṣavarṣāyiṣyamāṇāḥ
Accusativepīyūṣavarṣāyiṣyamāṇām pīyūṣavarṣāyiṣyamāṇe pīyūṣavarṣāyiṣyamāṇāḥ
Instrumentalpīyūṣavarṣāyiṣyamāṇayā pīyūṣavarṣāyiṣyamāṇābhyām pīyūṣavarṣāyiṣyamāṇābhiḥ
Dativepīyūṣavarṣāyiṣyamāṇāyai pīyūṣavarṣāyiṣyamāṇābhyām pīyūṣavarṣāyiṣyamāṇābhyaḥ
Ablativepīyūṣavarṣāyiṣyamāṇāyāḥ pīyūṣavarṣāyiṣyamāṇābhyām pīyūṣavarṣāyiṣyamāṇābhyaḥ
Genitivepīyūṣavarṣāyiṣyamāṇāyāḥ pīyūṣavarṣāyiṣyamāṇayoḥ pīyūṣavarṣāyiṣyamāṇānām
Locativepīyūṣavarṣāyiṣyamāṇāyām pīyūṣavarṣāyiṣyamāṇayoḥ pīyūṣavarṣāyiṣyamāṇāsu

Adverb -pīyūṣavarṣāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria