Declension table of ?pīyūṣavarṣāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepīyūṣavarṣāyiṣyamāṇam pīyūṣavarṣāyiṣyamāṇe pīyūṣavarṣāyiṣyamāṇāni
Vocativepīyūṣavarṣāyiṣyamāṇa pīyūṣavarṣāyiṣyamāṇe pīyūṣavarṣāyiṣyamāṇāni
Accusativepīyūṣavarṣāyiṣyamāṇam pīyūṣavarṣāyiṣyamāṇe pīyūṣavarṣāyiṣyamāṇāni
Instrumentalpīyūṣavarṣāyiṣyamāṇena pīyūṣavarṣāyiṣyamāṇābhyām pīyūṣavarṣāyiṣyamāṇaiḥ
Dativepīyūṣavarṣāyiṣyamāṇāya pīyūṣavarṣāyiṣyamāṇābhyām pīyūṣavarṣāyiṣyamāṇebhyaḥ
Ablativepīyūṣavarṣāyiṣyamāṇāt pīyūṣavarṣāyiṣyamāṇābhyām pīyūṣavarṣāyiṣyamāṇebhyaḥ
Genitivepīyūṣavarṣāyiṣyamāṇasya pīyūṣavarṣāyiṣyamāṇayoḥ pīyūṣavarṣāyiṣyamāṇānām
Locativepīyūṣavarṣāyiṣyamāṇe pīyūṣavarṣāyiṣyamāṇayoḥ pīyūṣavarṣāyiṣyamāṇeṣu

Compound pīyūṣavarṣāyiṣyamāṇa -

Adverb -pīyūṣavarṣāyiṣyamāṇam -pīyūṣavarṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria