Declension table of ?pīyūṣavarṣāyamāṇā

Deva

FeminineSingularDualPlural
Nominativepīyūṣavarṣāyamāṇā pīyūṣavarṣāyamāṇe pīyūṣavarṣāyamāṇāḥ
Vocativepīyūṣavarṣāyamāṇe pīyūṣavarṣāyamāṇe pīyūṣavarṣāyamāṇāḥ
Accusativepīyūṣavarṣāyamāṇām pīyūṣavarṣāyamāṇe pīyūṣavarṣāyamāṇāḥ
Instrumentalpīyūṣavarṣāyamāṇayā pīyūṣavarṣāyamāṇābhyām pīyūṣavarṣāyamāṇābhiḥ
Dativepīyūṣavarṣāyamāṇāyai pīyūṣavarṣāyamāṇābhyām pīyūṣavarṣāyamāṇābhyaḥ
Ablativepīyūṣavarṣāyamāṇāyāḥ pīyūṣavarṣāyamāṇābhyām pīyūṣavarṣāyamāṇābhyaḥ
Genitivepīyūṣavarṣāyamāṇāyāḥ pīyūṣavarṣāyamāṇayoḥ pīyūṣavarṣāyamāṇānām
Locativepīyūṣavarṣāyamāṇāyām pīyūṣavarṣāyamāṇayoḥ pīyūṣavarṣāyamāṇāsu

Adverb -pīyūṣavarṣāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria