Declension table of ?pīyūṣapūrṇā

Deva

FeminineSingularDualPlural
Nominativepīyūṣapūrṇā pīyūṣapūrṇe pīyūṣapūrṇāḥ
Vocativepīyūṣapūrṇe pīyūṣapūrṇe pīyūṣapūrṇāḥ
Accusativepīyūṣapūrṇām pīyūṣapūrṇe pīyūṣapūrṇāḥ
Instrumentalpīyūṣapūrṇayā pīyūṣapūrṇābhyām pīyūṣapūrṇābhiḥ
Dativepīyūṣapūrṇāyai pīyūṣapūrṇābhyām pīyūṣapūrṇābhyaḥ
Ablativepīyūṣapūrṇāyāḥ pīyūṣapūrṇābhyām pīyūṣapūrṇābhyaḥ
Genitivepīyūṣapūrṇāyāḥ pīyūṣapūrṇayoḥ pīyūṣapūrṇānām
Locativepīyūṣapūrṇāyām pīyūṣapūrṇayoḥ pīyūṣapūrṇāsu

Adverb -pīyūṣapūrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria