Declension table of pīyūṣapāna

Deva

NeuterSingularDualPlural
Nominativepīyūṣapānam pīyūṣapāne pīyūṣapānāni
Vocativepīyūṣapāna pīyūṣapāne pīyūṣapānāni
Accusativepīyūṣapānam pīyūṣapāne pīyūṣapānāni
Instrumentalpīyūṣapānena pīyūṣapānābhyām pīyūṣapānaiḥ
Dativepīyūṣapānāya pīyūṣapānābhyām pīyūṣapānebhyaḥ
Ablativepīyūṣapānāt pīyūṣapānābhyām pīyūṣapānebhyaḥ
Genitivepīyūṣapānasya pīyūṣapānayoḥ pīyūṣapānānām
Locativepīyūṣapāne pīyūṣapānayoḥ pīyūṣapāneṣu

Compound pīyūṣapāna -

Adverb -pīyūṣapānam -pīyūṣapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria