Declension table of pīyūṣapāṇa

Deva

NeuterSingularDualPlural
Nominativepīyūṣapāṇam pīyūṣapāṇe pīyūṣapāṇāni
Vocativepīyūṣapāṇa pīyūṣapāṇe pīyūṣapāṇāni
Accusativepīyūṣapāṇam pīyūṣapāṇe pīyūṣapāṇāni
Instrumentalpīyūṣapāṇena pīyūṣapāṇābhyām pīyūṣapāṇaiḥ
Dativepīyūṣapāṇāya pīyūṣapāṇābhyām pīyūṣapāṇebhyaḥ
Ablativepīyūṣapāṇāt pīyūṣapāṇābhyām pīyūṣapāṇebhyaḥ
Genitivepīyūṣapāṇasya pīyūṣapāṇayoḥ pīyūṣapāṇānām
Locativepīyūṣapāṇe pīyūṣapāṇayoḥ pīyūṣapāṇeṣu

Compound pīyūṣapāṇa -

Adverb -pīyūṣapāṇam -pīyūṣapāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria