Declension table of pīyūṣadhāman

Deva

NeuterSingularDualPlural
Nominativepīyūṣadhāma pīyūṣadhāmnī pīyūṣadhāmāni
Vocativepīyūṣadhāman pīyūṣadhāma pīyūṣadhāmnī pīyūṣadhāmāni
Accusativepīyūṣadhāma pīyūṣadhāmnī pīyūṣadhāmāni
Instrumentalpīyūṣadhāmnā pīyūṣadhāmabhyām pīyūṣadhāmabhiḥ
Dativepīyūṣadhāmne pīyūṣadhāmabhyām pīyūṣadhāmabhyaḥ
Ablativepīyūṣadhāmnaḥ pīyūṣadhāmabhyām pīyūṣadhāmabhyaḥ
Genitivepīyūṣadhāmnaḥ pīyūṣadhāmnoḥ pīyūṣadhāmnām
Locativepīyūṣadhāmni pīyūṣadhāmani pīyūṣadhāmnoḥ pīyūṣadhāmasu

Compound pīyūṣadhāma -

Adverb -pīyūṣadhāma -pīyūṣadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria