Declension table of pīyūṣa

Deva

NeuterSingularDualPlural
Nominativepīyūṣam pīyūṣe pīyūṣāṇi
Vocativepīyūṣa pīyūṣe pīyūṣāṇi
Accusativepīyūṣam pīyūṣe pīyūṣāṇi
Instrumentalpīyūṣeṇa pīyūṣābhyām pīyūṣaiḥ
Dativepīyūṣāya pīyūṣābhyām pīyūṣebhyaḥ
Ablativepīyūṣāt pīyūṣābhyām pīyūṣebhyaḥ
Genitivepīyūṣasya pīyūṣayoḥ pīyūṣāṇām
Locativepīyūṣe pīyūṣayoḥ pīyūṣeṣu

Compound pīyūṣa -

Adverb -pīyūṣam -pīyūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria