Declension table of pīvara

Deva

MasculineSingularDualPlural
Nominativepīvaraḥ pīvarau pīvarāḥ
Vocativepīvara pīvarau pīvarāḥ
Accusativepīvaram pīvarau pīvarān
Instrumentalpīvareṇa pīvarābhyām pīvaraiḥ
Dativepīvarāya pīvarābhyām pīvarebhyaḥ
Ablativepīvarāt pīvarābhyām pīvarebhyaḥ
Genitivepīvarasya pīvarayoḥ pīvarāṇām
Locativepīvare pīvarayoḥ pīvareṣu

Compound pīvara -

Adverb -pīvaram -pīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria