सुबन्तावली ?पीतवर्णक

Roma

पुमान्एकद्विबहु
प्रथमापीतवर्णकः पीतवर्णकौ पीतवर्णकाः
सम्बोधनम्पीतवर्णक पीतवर्णकौ पीतवर्णकाः
द्वितीयापीतवर्णकम् पीतवर्णकौ पीतवर्णकान्
तृतीयापीतवर्णकेन पीतवर्णकाभ्याम् पीतवर्णकैः पीतवर्णकेभिः
चतुर्थीपीतवर्णकाय पीतवर्णकाभ्याम् पीतवर्णकेभ्यः
पञ्चमीपीतवर्णकात् पीतवर्णकाभ्याम् पीतवर्णकेभ्यः
षष्ठीपीतवर्णकस्य पीतवर्णकयोः पीतवर्णकानाम्
सप्तमीपीतवर्णके पीतवर्णकयोः पीतवर्णकेषु

समास पीतवर्णक

अव्यय ॰पीतवर्णकम् ॰पीतवर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria