सुबन्तावली ?पीतकरवीरक

Roma

पुमान्एकद्विबहु
प्रथमापीतकरवीरकः पीतकरवीरकौ पीतकरवीरकाः
सम्बोधनम्पीतकरवीरक पीतकरवीरकौ पीतकरवीरकाः
द्वितीयापीतकरवीरकम् पीतकरवीरकौ पीतकरवीरकान्
तृतीयापीतकरवीरकेण पीतकरवीरकाभ्याम् पीतकरवीरकैः पीतकरवीरकेभिः
चतुर्थीपीतकरवीरकाय पीतकरवीरकाभ्याम् पीतकरवीरकेभ्यः
पञ्चमीपीतकरवीरकात् पीतकरवीरकाभ्याम् पीतकरवीरकेभ्यः
षष्ठीपीतकरवीरकस्य पीतकरवीरकयोः पीतकरवीरकाणाम्
सप्तमीपीतकरवीरके पीतकरवीरकयोः पीतकरवीरकेषु

समास पीतकरवीरक

अव्यय ॰पीतकरवीरकम् ॰पीतकरवीरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria