सुबन्तावली ?पीतकद्रुम

Roma

पुमान्एकद्विबहु
प्रथमापीतकद्रुमः पीतकद्रुमौ पीतकद्रुमाः
सम्बोधनम्पीतकद्रुम पीतकद्रुमौ पीतकद्रुमाः
द्वितीयापीतकद्रुमम् पीतकद्रुमौ पीतकद्रुमान्
तृतीयापीतकद्रुमेण पीतकद्रुमाभ्याम् पीतकद्रुमैः पीतकद्रुमेभिः
चतुर्थीपीतकद्रुमाय पीतकद्रुमाभ्याम् पीतकद्रुमेभ्यः
पञ्चमीपीतकद्रुमात् पीतकद्रुमाभ्याम् पीतकद्रुमेभ्यः
षष्ठीपीतकद्रुमस्य पीतकद्रुमयोः पीतकद्रुमाणाम्
सप्तमीपीतकद्रुमे पीतकद्रुमयोः पीतकद्रुमेषु

समास पीतकद्रुम

अव्यय ॰पीतकद्रुमम् ॰पीतकद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria