सुबन्तावली ?पीतभस्मन्

Roma

पुमान्एकद्विबहु
प्रथमापीतभस्मा पीतभस्मानौ पीतभस्मानः
सम्बोधनम्पीतभस्मन् पीतभस्मानौ पीतभस्मानः
द्वितीयापीतभस्मानम् पीतभस्मानौ पीतभस्मनः
तृतीयापीतभस्मना पीतभस्मभ्याम् पीतभस्मभिः
चतुर्थीपीतभस्मने पीतभस्मभ्याम् पीतभस्मभ्यः
पञ्चमीपीतभस्मनः पीतभस्मभ्याम् पीतभस्मभ्यः
षष्ठीपीतभस्मनः पीतभस्मनोः पीतभस्मनाम्
सप्तमीपीतभस्मनि पीतभस्मनोः पीतभस्मसु

समास पीतभस्म

अव्यय ॰पीतभस्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria