सुबन्तावली ?पीपिवस्पिप्युषी

Roma

स्त्रीएकद्विबहु
प्रथमापीपिवस्पिप्युषी पीपिवस्पिप्युष्यौ पीपिवस्पिप्युष्यः
सम्बोधनम्पीपिवस्पिप्युषि पीपिवस्पिप्युष्यौ पीपिवस्पिप्युष्यः
द्वितीयापीपिवस्पिप्युषीम् पीपिवस्पिप्युष्यौ पीपिवस्पिप्युषीः
तृतीयापीपिवस्पिप्युष्या पीपिवस्पिप्युषीभ्याम् पीपिवस्पिप्युषीभिः
चतुर्थीपीपिवस्पिप्युष्यै पीपिवस्पिप्युषीभ्याम् पीपिवस्पिप्युषीभ्यः
पञ्चमीपीपिवस्पिप्युष्याः पीपिवस्पिप्युषीभ्याम् पीपिवस्पिप्युषीभ्यः
षष्ठीपीपिवस्पिप्युष्याः पीपिवस्पिप्युष्योः पीपिवस्पिप्युषीणाम्
सप्तमीपीपिवस्पिप्युष्याम् पीपिवस्पिप्युष्योः पीपिवस्पिप्युषीषु

समास पीपिवस्पिप्युषि पीपिवस्पिप्युषी

अव्यय ॰पीपिवस्पिप्युषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria