सुबन्तावली ?पीनककुद्मता

Roma

स्त्रीएकद्विबहु
प्रथमापीनककुद्मता पीनककुद्मते पीनककुद्मताः
सम्बोधनम्पीनककुद्मते पीनककुद्मते पीनककुद्मताः
द्वितीयापीनककुद्मताम् पीनककुद्मते पीनककुद्मताः
तृतीयापीनककुद्मतया पीनककुद्मताभ्याम् पीनककुद्मताभिः
चतुर्थीपीनककुद्मतायै पीनककुद्मताभ्याम् पीनककुद्मताभ्यः
पञ्चमीपीनककुद्मतायाः पीनककुद्मताभ्याम् पीनककुद्मताभ्यः
षष्ठीपीनककुद्मतायाः पीनककुद्मतयोः पीनककुद्मतानाम्
सप्तमीपीनककुद्मतायाम् पीनककुद्मतयोः पीनककुद्मतासु

अव्यय ॰पीनककुद्मतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria