सुबन्तावली ?पीनायतककुद्मत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापीनायतककुद्मत् पीनायतककुद्मन्ती पीनायतककुद्मती पीनायतककुद्मन्ति
सम्बोधनम्पीनायतककुद्मत् पीनायतककुद्मन्ती पीनायतककुद्मती पीनायतककुद्मन्ति
द्वितीयापीनायतककुद्मत् पीनायतककुद्मन्ती पीनायतककुद्मती पीनायतककुद्मन्ति
तृतीयापीनायतककुद्मता पीनायतककुद्मद्भ्याम् पीनायतककुद्मद्भिः
चतुर्थीपीनायतककुद्मते पीनायतककुद्मद्भ्याम् पीनायतककुद्मद्भ्यः
पञ्चमीपीनायतककुद्मतः पीनायतककुद्मद्भ्याम् पीनायतककुद्मद्भ्यः
षष्ठीपीनायतककुद्मतः पीनायतककुद्मतोः पीनायतककुद्मताम्
सप्तमीपीनायतककुद्मति पीनायतककुद्मतोः पीनायतककुद्मत्सु

अव्यय ॰पीनायतककुद्मतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria