सुबन्तावली ?पीनायतककुद्मत्

Roma

पुमान्एकद्विबहु
प्रथमापीनायतककुद्मान् पीनायतककुद्मन्तौ पीनायतककुद्मन्तः
सम्बोधनम्पीनायतककुद्मन् पीनायतककुद्मन्तौ पीनायतककुद्मन्तः
द्वितीयापीनायतककुद्मन्तम् पीनायतककुद्मन्तौ पीनायतककुद्मतः
तृतीयापीनायतककुद्मता पीनायतककुद्मद्भ्याम् पीनायतककुद्मद्भिः
चतुर्थीपीनायतककुद्मते पीनायतककुद्मद्भ्याम् पीनायतककुद्मद्भ्यः
पञ्चमीपीनायतककुद्मतः पीनायतककुद्मद्भ्याम् पीनायतककुद्मद्भ्यः
षष्ठीपीनायतककुद्मतः पीनायतककुद्मतोः पीनायतककुद्मताम्
सप्तमीपीनायतककुद्मति पीनायतककुद्मतोः पीनायतककुद्मत्सु

समास पीनायतककुद्मत्

अव्यय ॰पीनायतककुद्मन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria