सुबन्तावली ?पीठसर्पिणी

Roma

स्त्रीएकद्विबहु
प्रथमापीठसर्पिणी पीठसर्पिण्यौ पीठसर्पिण्यः
सम्बोधनम्पीठसर्पिणि पीठसर्पिण्यौ पीठसर्पिण्यः
द्वितीयापीठसर्पिणीम् पीठसर्पिण्यौ पीठसर्पिणीः
तृतीयापीठसर्पिण्या पीठसर्पिणीभ्याम् पीठसर्पिणीभिः
चतुर्थीपीठसर्पिण्यै पीठसर्पिणीभ्याम् पीठसर्पिणीभ्यः
पञ्चमीपीठसर्पिण्याः पीठसर्पिणीभ्याम् पीठसर्पिणीभ्यः
षष्ठीपीठसर्पिण्याः पीठसर्पिण्योः पीठसर्पिणीनाम्
सप्तमीपीठसर्पिण्याम् पीठसर्पिण्योः पीठसर्पिणीषु

समास पीठसर्पिणि पीठसर्पिणी

अव्यय ॰पीठसर्पिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria